| Singular | Dual | Plural |
Nominativo |
रथयात्रा
rathayātrā
|
रथयात्रे
rathayātre
|
रथयात्राः
rathayātrāḥ
|
Vocativo |
रथयात्रे
rathayātre
|
रथयात्रे
rathayātre
|
रथयात्राः
rathayātrāḥ
|
Acusativo |
रथयात्राम्
rathayātrām
|
रथयात्रे
rathayātre
|
रथयात्राः
rathayātrāḥ
|
Instrumental |
रथयात्रया
rathayātrayā
|
रथयात्राभ्याम्
rathayātrābhyām
|
रथयात्राभिः
rathayātrābhiḥ
|
Dativo |
रथयात्रायै
rathayātrāyai
|
रथयात्राभ्याम्
rathayātrābhyām
|
रथयात्राभ्यः
rathayātrābhyaḥ
|
Ablativo |
रथयात्रायाः
rathayātrāyāḥ
|
रथयात्राभ्याम्
rathayātrābhyām
|
रथयात्राभ्यः
rathayātrābhyaḥ
|
Genitivo |
रथयात्रायाः
rathayātrāyāḥ
|
रथयात्रयोः
rathayātrayoḥ
|
रथयात्राणाम्
rathayātrāṇām
|
Locativo |
रथयात्रायाम्
rathayātrāyām
|
रथयात्रयोः
rathayātrayoḥ
|
रथयात्रासु
rathayātrāsu
|