Sanskrit tools

Sanskrit declension


Declension of रथयात्राप्रयोग rathayātrāprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथयात्राप्रयोगः rathayātrāprayogaḥ
रथयात्राप्रयोगौ rathayātrāprayogau
रथयात्राप्रयोगाः rathayātrāprayogāḥ
Vocative रथयात्राप्रयोग rathayātrāprayoga
रथयात्राप्रयोगौ rathayātrāprayogau
रथयात्राप्रयोगाः rathayātrāprayogāḥ
Accusative रथयात्राप्रयोगम् rathayātrāprayogam
रथयात्राप्रयोगौ rathayātrāprayogau
रथयात्राप्रयोगान् rathayātrāprayogān
Instrumental रथयात्राप्रयोगेण rathayātrāprayogeṇa
रथयात्राप्रयोगाभ्याम् rathayātrāprayogābhyām
रथयात्राप्रयोगैः rathayātrāprayogaiḥ
Dative रथयात्राप्रयोगाय rathayātrāprayogāya
रथयात्राप्रयोगाभ्याम् rathayātrāprayogābhyām
रथयात्राप्रयोगेभ्यः rathayātrāprayogebhyaḥ
Ablative रथयात्राप्रयोगात् rathayātrāprayogāt
रथयात्राप्रयोगाभ्याम् rathayātrāprayogābhyām
रथयात्राप्रयोगेभ्यः rathayātrāprayogebhyaḥ
Genitive रथयात्राप्रयोगस्य rathayātrāprayogasya
रथयात्राप्रयोगयोः rathayātrāprayogayoḥ
रथयात्राप्रयोगाणाम् rathayātrāprayogāṇām
Locative रथयात्राप्रयोगे rathayātrāprayoge
रथयात्राप्रयोगयोः rathayātrāprayogayoḥ
रथयात्राप्रयोगेषु rathayātrāprayogeṣu