| Singular | Dual | Plural |
Nominativo |
रथयात्राप्रयोगः
rathayātrāprayogaḥ
|
रथयात्राप्रयोगौ
rathayātrāprayogau
|
रथयात्राप्रयोगाः
rathayātrāprayogāḥ
|
Vocativo |
रथयात्राप्रयोग
rathayātrāprayoga
|
रथयात्राप्रयोगौ
rathayātrāprayogau
|
रथयात्राप्रयोगाः
rathayātrāprayogāḥ
|
Acusativo |
रथयात्राप्रयोगम्
rathayātrāprayogam
|
रथयात्राप्रयोगौ
rathayātrāprayogau
|
रथयात्राप्रयोगान्
rathayātrāprayogān
|
Instrumental |
रथयात्राप्रयोगेण
rathayātrāprayogeṇa
|
रथयात्राप्रयोगाभ्याम्
rathayātrāprayogābhyām
|
रथयात्राप्रयोगैः
rathayātrāprayogaiḥ
|
Dativo |
रथयात्राप्रयोगाय
rathayātrāprayogāya
|
रथयात्राप्रयोगाभ्याम्
rathayātrāprayogābhyām
|
रथयात्राप्रयोगेभ्यः
rathayātrāprayogebhyaḥ
|
Ablativo |
रथयात्राप्रयोगात्
rathayātrāprayogāt
|
रथयात्राप्रयोगाभ्याम्
rathayātrāprayogābhyām
|
रथयात्राप्रयोगेभ्यः
rathayātrāprayogebhyaḥ
|
Genitivo |
रथयात्राप्रयोगस्य
rathayātrāprayogasya
|
रथयात्राप्रयोगयोः
rathayātrāprayogayoḥ
|
रथयात्राप्रयोगाणाम्
rathayātrāprayogāṇām
|
Locativo |
रथयात्राप्रयोगे
rathayātrāprayoge
|
रथयात्राप्रयोगयोः
rathayātrāprayogayoḥ
|
रथयात्राप्रयोगेषु
rathayātrāprayogeṣu
|