Singular | Dual | Plural | |
Nominative |
रथयानम्
rathayānam |
रथयाने
rathayāne |
रथयानानि
rathayānāni |
Vocative |
रथयान
rathayāna |
रथयाने
rathayāne |
रथयानानि
rathayānāni |
Accusative |
रथयानम्
rathayānam |
रथयाने
rathayāne |
रथयानानि
rathayānāni |
Instrumental |
रथयानेन
rathayānena |
रथयानाभ्याम्
rathayānābhyām |
रथयानैः
rathayānaiḥ |
Dative |
रथयानाय
rathayānāya |
रथयानाभ्याम्
rathayānābhyām |
रथयानेभ्यः
rathayānebhyaḥ |
Ablative |
रथयानात्
rathayānāt |
रथयानाभ्याम्
rathayānābhyām |
रथयानेभ्यः
rathayānebhyaḥ |
Genitive |
रथयानस्य
rathayānasya |
रथयानयोः
rathayānayoḥ |
रथयानानाम्
rathayānānām |
Locative |
रथयाने
rathayāne |
रथयानयोः
rathayānayoḥ |
रथयानेषु
rathayāneṣu |