Singular | Dual | Plural | |
Nominativo |
रथयानम्
rathayānam |
रथयाने
rathayāne |
रथयानानि
rathayānāni |
Vocativo |
रथयान
rathayāna |
रथयाने
rathayāne |
रथयानानि
rathayānāni |
Acusativo |
रथयानम्
rathayānam |
रथयाने
rathayāne |
रथयानानि
rathayānāni |
Instrumental |
रथयानेन
rathayānena |
रथयानाभ्याम्
rathayānābhyām |
रथयानैः
rathayānaiḥ |
Dativo |
रथयानाय
rathayānāya |
रथयानाभ्याम्
rathayānābhyām |
रथयानेभ्यः
rathayānebhyaḥ |
Ablativo |
रथयानात्
rathayānāt |
रथयानाभ्याम्
rathayānābhyām |
रथयानेभ्यः
rathayānebhyaḥ |
Genitivo |
रथयानस्य
rathayānasya |
रथयानयोः
rathayānayoḥ |
रथयानानाम्
rathayānānām |
Locativo |
रथयाने
rathayāne |
रथयानयोः
rathayānayoḥ |
रथयानेषु
rathayāneṣu |