Sanskrit tools

Sanskrit declension


Declension of रथयावन् rathayāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative रथयावा rathayāvā
रथयावानौ rathayāvānau
रथयावानः rathayāvānaḥ
Vocative रथयावन् rathayāvan
रथयावानौ rathayāvānau
रथयावानः rathayāvānaḥ
Accusative रथयावानम् rathayāvānam
रथयावानौ rathayāvānau
रथयाव्नः rathayāvnaḥ
Instrumental रथयाव्ना rathayāvnā
रथयावभ्याम् rathayāvabhyām
रथयावभिः rathayāvabhiḥ
Dative रथयाव्ने rathayāvne
रथयावभ्याम् rathayāvabhyām
रथयावभ्यः rathayāvabhyaḥ
Ablative रथयाव्नः rathayāvnaḥ
रथयावभ्याम् rathayāvabhyām
रथयावभ्यः rathayāvabhyaḥ
Genitive रथयाव्नः rathayāvnaḥ
रथयाव्नोः rathayāvnoḥ
रथयाव्नाम् rathayāvnām
Locative रथयाव्नि rathayāvni
रथयावनि rathayāvani
रथयाव्नोः rathayāvnoḥ
रथयावसु rathayāvasu