Singular | Dual | Plural | |
Nominativo |
रथयावा
rathayāvā |
रथयावानौ
rathayāvānau |
रथयावानः
rathayāvānaḥ |
Vocativo |
रथयावन्
rathayāvan |
रथयावानौ
rathayāvānau |
रथयावानः
rathayāvānaḥ |
Acusativo |
रथयावानम्
rathayāvānam |
रथयावानौ
rathayāvānau |
रथयाव्नः
rathayāvnaḥ |
Instrumental |
रथयाव्ना
rathayāvnā |
रथयावभ्याम्
rathayāvabhyām |
रथयावभिः
rathayāvabhiḥ |
Dativo |
रथयाव्ने
rathayāvne |
रथयावभ्याम्
rathayāvabhyām |
रथयावभ्यः
rathayāvabhyaḥ |
Ablativo |
रथयाव्नः
rathayāvnaḥ |
रथयावभ्याम्
rathayāvabhyām |
रथयावभ्यः
rathayāvabhyaḥ |
Genitivo |
रथयाव्नः
rathayāvnaḥ |
रथयाव्नोः
rathayāvnoḥ |
रथयाव्नाम्
rathayāvnām |
Locativo |
रथयाव्नि
rathayāvni रथयावनि rathayāvani |
रथयाव्नोः
rathayāvnoḥ |
रथयावसु
rathayāvasu |