Singular | Dual | Plural | |
Nominative |
रथयाव
rathayāva |
रथयाव्नी
rathayāvnī रथयावनी rathayāvanī |
रथयावानि
rathayāvāni |
Vocative |
रथयाव
rathayāva रथयावन् rathayāvan |
रथयाव्नी
rathayāvnī रथयावनी rathayāvanī |
रथयावानि
rathayāvāni |
Accusative |
रथयाव
rathayāva |
रथयाव्नी
rathayāvnī रथयावनी rathayāvanī |
रथयावानि
rathayāvāni |
Instrumental |
रथयाव्ना
rathayāvnā |
रथयावभ्याम्
rathayāvabhyām |
रथयावभिः
rathayāvabhiḥ |
Dative |
रथयाव्ने
rathayāvne |
रथयावभ्याम्
rathayāvabhyām |
रथयावभ्यः
rathayāvabhyaḥ |
Ablative |
रथयाव्नः
rathayāvnaḥ |
रथयावभ्याम्
rathayāvabhyām |
रथयावभ्यः
rathayāvabhyaḥ |
Genitive |
रथयाव्नः
rathayāvnaḥ |
रथयाव्नोः
rathayāvnoḥ |
रथयाव्नाम्
rathayāvnām |
Locative |
रथयाव्नि
rathayāvni रथयावनि rathayāvani |
रथयाव्नोः
rathayāvnoḥ |
रथयावसु
rathayāvasu |