Sanskrit tools

Sanskrit declension


Declension of रथयावन् rathayāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative रथयाव rathayāva
रथयाव्नी rathayāvnī
रथयावनी rathayāvanī
रथयावानि rathayāvāni
Vocative रथयाव rathayāva
रथयावन् rathayāvan
रथयाव्नी rathayāvnī
रथयावनी rathayāvanī
रथयावानि rathayāvāni
Accusative रथयाव rathayāva
रथयाव्नी rathayāvnī
रथयावनी rathayāvanī
रथयावानि rathayāvāni
Instrumental रथयाव्ना rathayāvnā
रथयावभ्याम् rathayāvabhyām
रथयावभिः rathayāvabhiḥ
Dative रथयाव्ने rathayāvne
रथयावभ्याम् rathayāvabhyām
रथयावभ्यः rathayāvabhyaḥ
Ablative रथयाव्नः rathayāvnaḥ
रथयावभ्याम् rathayāvabhyām
रथयावभ्यः rathayāvabhyaḥ
Genitive रथयाव्नः rathayāvnaḥ
रथयाव्नोः rathayāvnoḥ
रथयाव्नाम् rathayāvnām
Locative रथयाव्नि rathayāvni
रथयावनि rathayāvani
रथयाव्नोः rathayāvnoḥ
रथयावसु rathayāvasu