Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रथयावन् rathayāvan, n.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo रथयाव rathayāva
रथयाव्नी rathayāvnī
रथयावनी rathayāvanī
रथयावानि rathayāvāni
Vocativo रथयाव rathayāva
रथयावन् rathayāvan
रथयाव्नी rathayāvnī
रथयावनी rathayāvanī
रथयावानि rathayāvāni
Acusativo रथयाव rathayāva
रथयाव्नी rathayāvnī
रथयावनी rathayāvanī
रथयावानि rathayāvāni
Instrumental रथयाव्ना rathayāvnā
रथयावभ्याम् rathayāvabhyām
रथयावभिः rathayāvabhiḥ
Dativo रथयाव्ने rathayāvne
रथयावभ्याम् rathayāvabhyām
रथयावभ्यः rathayāvabhyaḥ
Ablativo रथयाव्नः rathayāvnaḥ
रथयावभ्याम् rathayāvabhyām
रथयावभ्यः rathayāvabhyaḥ
Genitivo रथयाव्नः rathayāvnaḥ
रथयाव्नोः rathayāvnoḥ
रथयाव्नाम् rathayāvnām
Locativo रथयाव्नि rathayāvni
रथयावनि rathayāvani
रथयाव्नोः rathayāvnoḥ
रथयावसु rathayāvasu