Singular | Dual | Plural | |
Nominative |
रथराजः
ratharājaḥ |
रथराजौ
ratharājau |
रथराजाः
ratharājāḥ |
Vocative |
रथराज
ratharāja |
रथराजौ
ratharājau |
रथराजाः
ratharājāḥ |
Accusative |
रथराजम्
ratharājam |
रथराजौ
ratharājau |
रथराजान्
ratharājān |
Instrumental |
रथराजेन
ratharājena |
रथराजाभ्याम्
ratharājābhyām |
रथराजैः
ratharājaiḥ |
Dative |
रथराजाय
ratharājāya |
रथराजाभ्याम्
ratharājābhyām |
रथराजेभ्यः
ratharājebhyaḥ |
Ablative |
रथराजात्
ratharājāt |
रथराजाभ्याम्
ratharājābhyām |
रथराजेभ्यः
ratharājebhyaḥ |
Genitive |
रथराजस्य
ratharājasya |
रथराजयोः
ratharājayoḥ |
रथराजानाम्
ratharājānām |
Locative |
रथराजे
ratharāje |
रथराजयोः
ratharājayoḥ |
रथराजेषु
ratharājeṣu |