Singular | Dual | Plural | |
Nominativo |
रथराजः
ratharājaḥ |
रथराजौ
ratharājau |
रथराजाः
ratharājāḥ |
Vocativo |
रथराज
ratharāja |
रथराजौ
ratharājau |
रथराजाः
ratharājāḥ |
Acusativo |
रथराजम्
ratharājam |
रथराजौ
ratharājau |
रथराजान्
ratharājān |
Instrumental |
रथराजेन
ratharājena |
रथराजाभ्याम्
ratharājābhyām |
रथराजैः
ratharājaiḥ |
Dativo |
रथराजाय
ratharājāya |
रथराजाभ्याम्
ratharājābhyām |
रथराजेभ्यः
ratharājebhyaḥ |
Ablativo |
रथराजात्
ratharājāt |
रथराजाभ्याम्
ratharājābhyām |
रथराजेभ्यः
ratharājebhyaḥ |
Genitivo |
रथराजस्य
ratharājasya |
रथराजयोः
ratharājayoḥ |
रथराजानाम्
ratharājānām |
Locativo |
रथराजे
ratharāje |
रथराजयोः
ratharājayoḥ |
रथराजेषु
ratharājeṣu |