Singular | Dual | Plural | |
Nominative |
रथरेणुः
rathareṇuḥ |
रथरेणू
rathareṇū |
रथरेणवः
rathareṇavaḥ |
Vocative |
रथरेणो
rathareṇo |
रथरेणू
rathareṇū |
रथरेणवः
rathareṇavaḥ |
Accusative |
रथरेणुम्
rathareṇum |
रथरेणू
rathareṇū |
रथरेणून्
rathareṇūn |
Instrumental |
रथरेणुना
rathareṇunā |
रथरेणुभ्याम्
rathareṇubhyām |
रथरेणुभिः
rathareṇubhiḥ |
Dative |
रथरेणवे
rathareṇave |
रथरेणुभ्याम्
rathareṇubhyām |
रथरेणुभ्यः
rathareṇubhyaḥ |
Ablative |
रथरेणोः
rathareṇoḥ |
रथरेणुभ्याम्
rathareṇubhyām |
रथरेणुभ्यः
rathareṇubhyaḥ |
Genitive |
रथरेणोः
rathareṇoḥ |
रथरेण्वोः
rathareṇvoḥ |
रथरेणूनाम्
rathareṇūnām |
Locative |
रथरेणौ
rathareṇau |
रथरेण्वोः
rathareṇvoḥ |
रथरेणुषु
rathareṇuṣu |