Singular | Dual | Plural | |
Nominativo |
रथरेणुः
rathareṇuḥ |
रथरेणू
rathareṇū |
रथरेणवः
rathareṇavaḥ |
Vocativo |
रथरेणो
rathareṇo |
रथरेणू
rathareṇū |
रथरेणवः
rathareṇavaḥ |
Acusativo |
रथरेणुम्
rathareṇum |
रथरेणू
rathareṇū |
रथरेणून्
rathareṇūn |
Instrumental |
रथरेणुना
rathareṇunā |
रथरेणुभ्याम्
rathareṇubhyām |
रथरेणुभिः
rathareṇubhiḥ |
Dativo |
रथरेणवे
rathareṇave |
रथरेणुभ्याम्
rathareṇubhyām |
रथरेणुभ्यः
rathareṇubhyaḥ |
Ablativo |
रथरेणोः
rathareṇoḥ |
रथरेणुभ्याम्
rathareṇubhyām |
रथरेणुभ्यः
rathareṇubhyaḥ |
Genitivo |
रथरेणोः
rathareṇoḥ |
रथरेण्वोः
rathareṇvoḥ |
रथरेणूनाम्
rathareṇūnām |
Locativo |
रथरेणौ
rathareṇau |
रथरेण्वोः
rathareṇvoḥ |
रथरेणुषु
rathareṇuṣu |