Sanskrit tools

Sanskrit declension


Declension of रथलक्षण rathalakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथलक्षणम् rathalakṣaṇam
रथलक्षणे rathalakṣaṇe
रथलक्षणानि rathalakṣaṇāni
Vocative रथलक्षण rathalakṣaṇa
रथलक्षणे rathalakṣaṇe
रथलक्षणानि rathalakṣaṇāni
Accusative रथलक्षणम् rathalakṣaṇam
रथलक्षणे rathalakṣaṇe
रथलक्षणानि rathalakṣaṇāni
Instrumental रथलक्षणेन rathalakṣaṇena
रथलक्षणाभ्याम् rathalakṣaṇābhyām
रथलक्षणैः rathalakṣaṇaiḥ
Dative रथलक्षणाय rathalakṣaṇāya
रथलक्षणाभ्याम् rathalakṣaṇābhyām
रथलक्षणेभ्यः rathalakṣaṇebhyaḥ
Ablative रथलक्षणात् rathalakṣaṇāt
रथलक्षणाभ्याम् rathalakṣaṇābhyām
रथलक्षणेभ्यः rathalakṣaṇebhyaḥ
Genitive रथलक्षणस्य rathalakṣaṇasya
रथलक्षणयोः rathalakṣaṇayoḥ
रथलक्षणानाम् rathalakṣaṇānām
Locative रथलक्षणे rathalakṣaṇe
रथलक्षणयोः rathalakṣaṇayoḥ
रथलक्षणेषु rathalakṣaṇeṣu