| Singular | Dual | Plural |
Nominativo |
रथलक्षणम्
rathalakṣaṇam
|
रथलक्षणे
rathalakṣaṇe
|
रथलक्षणानि
rathalakṣaṇāni
|
Vocativo |
रथलक्षण
rathalakṣaṇa
|
रथलक्षणे
rathalakṣaṇe
|
रथलक्षणानि
rathalakṣaṇāni
|
Acusativo |
रथलक्षणम्
rathalakṣaṇam
|
रथलक्षणे
rathalakṣaṇe
|
रथलक्षणानि
rathalakṣaṇāni
|
Instrumental |
रथलक्षणेन
rathalakṣaṇena
|
रथलक्षणाभ्याम्
rathalakṣaṇābhyām
|
रथलक्षणैः
rathalakṣaṇaiḥ
|
Dativo |
रथलक्षणाय
rathalakṣaṇāya
|
रथलक्षणाभ्याम्
rathalakṣaṇābhyām
|
रथलक्षणेभ्यः
rathalakṣaṇebhyaḥ
|
Ablativo |
रथलक्षणात्
rathalakṣaṇāt
|
रथलक्षणाभ्याम्
rathalakṣaṇābhyām
|
रथलक्षणेभ्यः
rathalakṣaṇebhyaḥ
|
Genitivo |
रथलक्षणस्य
rathalakṣaṇasya
|
रथलक्षणयोः
rathalakṣaṇayoḥ
|
रथलक्षणानाम्
rathalakṣaṇānām
|
Locativo |
रथलक्षणे
rathalakṣaṇe
|
रथलक्षणयोः
rathalakṣaṇayoḥ
|
रथलक्षणेषु
rathalakṣaṇeṣu
|