| Singular | Dual | Plural |
Nominative |
रथवंशः
rathavaṁśaḥ
|
रथवंशौ
rathavaṁśau
|
रथवंशाः
rathavaṁśāḥ
|
Vocative |
रथवंश
rathavaṁśa
|
रथवंशौ
rathavaṁśau
|
रथवंशाः
rathavaṁśāḥ
|
Accusative |
रथवंशम्
rathavaṁśam
|
रथवंशौ
rathavaṁśau
|
रथवंशान्
rathavaṁśān
|
Instrumental |
रथवंशेन
rathavaṁśena
|
रथवंशाभ्याम्
rathavaṁśābhyām
|
रथवंशैः
rathavaṁśaiḥ
|
Dative |
रथवंशाय
rathavaṁśāya
|
रथवंशाभ्याम्
rathavaṁśābhyām
|
रथवंशेभ्यः
rathavaṁśebhyaḥ
|
Ablative |
रथवंशात्
rathavaṁśāt
|
रथवंशाभ्याम्
rathavaṁśābhyām
|
रथवंशेभ्यः
rathavaṁśebhyaḥ
|
Genitive |
रथवंशस्य
rathavaṁśasya
|
रथवंशयोः
rathavaṁśayoḥ
|
रथवंशानाम्
rathavaṁśānām
|
Locative |
रथवंशे
rathavaṁśe
|
रथवंशयोः
rathavaṁśayoḥ
|
रथवंशेषु
rathavaṁśeṣu
|