| Singular | Dual | Plural |
Nominativo |
रथवंशः
rathavaṁśaḥ
|
रथवंशौ
rathavaṁśau
|
रथवंशाः
rathavaṁśāḥ
|
Vocativo |
रथवंश
rathavaṁśa
|
रथवंशौ
rathavaṁśau
|
रथवंशाः
rathavaṁśāḥ
|
Acusativo |
रथवंशम्
rathavaṁśam
|
रथवंशौ
rathavaṁśau
|
रथवंशान्
rathavaṁśān
|
Instrumental |
रथवंशेन
rathavaṁśena
|
रथवंशाभ्याम्
rathavaṁśābhyām
|
रथवंशैः
rathavaṁśaiḥ
|
Dativo |
रथवंशाय
rathavaṁśāya
|
रथवंशाभ्याम्
rathavaṁśābhyām
|
रथवंशेभ्यः
rathavaṁśebhyaḥ
|
Ablativo |
रथवंशात्
rathavaṁśāt
|
रथवंशाभ्याम्
rathavaṁśābhyām
|
रथवंशेभ्यः
rathavaṁśebhyaḥ
|
Genitivo |
रथवंशस्य
rathavaṁśasya
|
रथवंशयोः
rathavaṁśayoḥ
|
रथवंशानाम्
rathavaṁśānām
|
Locativo |
रथवंशे
rathavaṁśe
|
रथवंशयोः
rathavaṁśayoḥ
|
रथवंशेषु
rathavaṁśeṣu
|