Singular | Dual | Plural | |
Nominative |
रथवान्
rathavān |
रथवन्तौ
rathavantau |
रथवन्तः
rathavantaḥ |
Vocative |
रथवन्
rathavan |
रथवन्तौ
rathavantau |
रथवन्तः
rathavantaḥ |
Accusative |
रथवन्तम्
rathavantam |
रथवन्तौ
rathavantau |
रथवतः
rathavataḥ |
Instrumental |
रथवता
rathavatā |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भिः
rathavadbhiḥ |
Dative |
रथवते
rathavate |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भ्यः
rathavadbhyaḥ |
Ablative |
रथवतः
rathavataḥ |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भ्यः
rathavadbhyaḥ |
Genitive |
रथवतः
rathavataḥ |
रथवतोः
rathavatoḥ |
रथवताम्
rathavatām |
Locative |
रथवति
rathavati |
रथवतोः
rathavatoḥ |
रथवत्सु
rathavatsu |