Singular | Dual | Plural | |
Nominativo |
रथवान्
rathavān |
रथवन्तौ
rathavantau |
रथवन्तः
rathavantaḥ |
Vocativo |
रथवन्
rathavan |
रथवन्तौ
rathavantau |
रथवन्तः
rathavantaḥ |
Acusativo |
रथवन्तम्
rathavantam |
रथवन्तौ
rathavantau |
रथवतः
rathavataḥ |
Instrumental |
रथवता
rathavatā |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भिः
rathavadbhiḥ |
Dativo |
रथवते
rathavate |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भ्यः
rathavadbhyaḥ |
Ablativo |
रथवतः
rathavataḥ |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भ्यः
rathavadbhyaḥ |
Genitivo |
रथवतः
rathavataḥ |
रथवतोः
rathavatoḥ |
रथवताम्
rathavatām |
Locativo |
रथवति
rathavati |
रथवतोः
rathavatoḥ |
रथवत्सु
rathavatsu |