Sanskrit tools

Sanskrit declension


Declension of रथवत् rathavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative रथवत् rathavat
रथवती rathavatī
रथवन्ति rathavanti
Vocative रथवत् rathavat
रथवती rathavatī
रथवन्ति rathavanti
Accusative रथवत् rathavat
रथवती rathavatī
रथवन्ति rathavanti
Instrumental रथवता rathavatā
रथवद्भ्याम् rathavadbhyām
रथवद्भिः rathavadbhiḥ
Dative रथवते rathavate
रथवद्भ्याम् rathavadbhyām
रथवद्भ्यः rathavadbhyaḥ
Ablative रथवतः rathavataḥ
रथवद्भ्याम् rathavadbhyām
रथवद्भ्यः rathavadbhyaḥ
Genitive रथवतः rathavataḥ
रथवतोः rathavatoḥ
रथवताम् rathavatām
Locative रथवति rathavati
रथवतोः rathavatoḥ
रथवत्सु rathavatsu