Singular | Dual | Plural | |
Nominativo |
रथवत्
rathavat |
रथवती
rathavatī |
रथवन्ति
rathavanti |
Vocativo |
रथवत्
rathavat |
रथवती
rathavatī |
रथवन्ति
rathavanti |
Acusativo |
रथवत्
rathavat |
रथवती
rathavatī |
रथवन्ति
rathavanti |
Instrumental |
रथवता
rathavatā |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भिः
rathavadbhiḥ |
Dativo |
रथवते
rathavate |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भ्यः
rathavadbhyaḥ |
Ablativo |
रथवतः
rathavataḥ |
रथवद्भ्याम्
rathavadbhyām |
रथवद्भ्यः
rathavadbhyaḥ |
Genitivo |
रथवतः
rathavataḥ |
रथवतोः
rathavatoḥ |
रथवताम्
rathavatām |
Locativo |
रथवति
rathavati |
रथवतोः
rathavatoḥ |
रथवत्सु
rathavatsu |