| Singular | Dual | Plural |
Nominative |
रथवारकः
rathavārakaḥ
|
रथवारकौ
rathavārakau
|
रथवारकाः
rathavārakāḥ
|
Vocative |
रथवारक
rathavāraka
|
रथवारकौ
rathavārakau
|
रथवारकाः
rathavārakāḥ
|
Accusative |
रथवारकम्
rathavārakam
|
रथवारकौ
rathavārakau
|
रथवारकान्
rathavārakān
|
Instrumental |
रथवारकेण
rathavārakeṇa
|
रथवारकाभ्याम्
rathavārakābhyām
|
रथवारकैः
rathavārakaiḥ
|
Dative |
रथवारकाय
rathavārakāya
|
रथवारकाभ्याम्
rathavārakābhyām
|
रथवारकेभ्यः
rathavārakebhyaḥ
|
Ablative |
रथवारकात्
rathavārakāt
|
रथवारकाभ्याम्
rathavārakābhyām
|
रथवारकेभ्यः
rathavārakebhyaḥ
|
Genitive |
रथवारकस्य
rathavārakasya
|
रथवारकयोः
rathavārakayoḥ
|
रथवारकाणाम्
rathavārakāṇām
|
Locative |
रथवारके
rathavārake
|
रथवारकयोः
rathavārakayoḥ
|
रथवारकेषु
rathavārakeṣu
|