| Singular | Dual | Plural |
Nominativo |
रथवारकः
rathavārakaḥ
|
रथवारकौ
rathavārakau
|
रथवारकाः
rathavārakāḥ
|
Vocativo |
रथवारक
rathavāraka
|
रथवारकौ
rathavārakau
|
रथवारकाः
rathavārakāḥ
|
Acusativo |
रथवारकम्
rathavārakam
|
रथवारकौ
rathavārakau
|
रथवारकान्
rathavārakān
|
Instrumental |
रथवारकेण
rathavārakeṇa
|
रथवारकाभ्याम्
rathavārakābhyām
|
रथवारकैः
rathavārakaiḥ
|
Dativo |
रथवारकाय
rathavārakāya
|
रथवारकाभ्याम्
rathavārakābhyām
|
रथवारकेभ्यः
rathavārakebhyaḥ
|
Ablativo |
रथवारकात्
rathavārakāt
|
रथवारकाभ्याम्
rathavārakābhyām
|
रथवारकेभ्यः
rathavārakebhyaḥ
|
Genitivo |
रथवारकस्य
rathavārakasya
|
रथवारकयोः
rathavārakayoḥ
|
रथवारकाणाम्
rathavārakāṇām
|
Locativo |
रथवारके
rathavārake
|
रथवारकयोः
rathavārakayoḥ
|
रथवारकेषु
rathavārakeṣu
|