Singular | Dual | Plural | |
Nominative |
रथवाहम्
rathavāham |
रथवाहे
rathavāhe |
रथवाहानि
rathavāhāni |
Vocative |
रथवाह
rathavāha |
रथवाहे
rathavāhe |
रथवाहानि
rathavāhāni |
Accusative |
रथवाहम्
rathavāham |
रथवाहे
rathavāhe |
रथवाहानि
rathavāhāni |
Instrumental |
रथवाहेन
rathavāhena |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहैः
rathavāhaiḥ |
Dative |
रथवाहाय
rathavāhāya |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहेभ्यः
rathavāhebhyaḥ |
Ablative |
रथवाहात्
rathavāhāt |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहेभ्यः
rathavāhebhyaḥ |
Genitive |
रथवाहस्य
rathavāhasya |
रथवाहयोः
rathavāhayoḥ |
रथवाहानाम्
rathavāhānām |
Locative |
रथवाहे
rathavāhe |
रथवाहयोः
rathavāhayoḥ |
रथवाहेषु
rathavāheṣu |