Singular | Dual | Plural | |
Nominativo |
रथवाहम्
rathavāham |
रथवाहे
rathavāhe |
रथवाहानि
rathavāhāni |
Vocativo |
रथवाह
rathavāha |
रथवाहे
rathavāhe |
रथवाहानि
rathavāhāni |
Acusativo |
रथवाहम्
rathavāham |
रथवाहे
rathavāhe |
रथवाहानि
rathavāhāni |
Instrumental |
रथवाहेन
rathavāhena |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहैः
rathavāhaiḥ |
Dativo |
रथवाहाय
rathavāhāya |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहेभ्यः
rathavāhebhyaḥ |
Ablativo |
रथवाहात्
rathavāhāt |
रथवाहाभ्याम्
rathavāhābhyām |
रथवाहेभ्यः
rathavāhebhyaḥ |
Genitivo |
रथवाहस्य
rathavāhasya |
रथवाहयोः
rathavāhayoḥ |
रथवाहानाम्
rathavāhānām |
Locativo |
रथवाहे
rathavāhe |
रथवाहयोः
rathavāhayoḥ |
रथवाहेषु
rathavāheṣu |