| Singular | Dual | Plural |
Nominative |
रथवाहनवाहः
rathavāhanavāhaḥ
|
रथवाहनवाहौ
rathavāhanavāhau
|
रथवाहनवाहाः
rathavāhanavāhāḥ
|
Vocative |
रथवाहनवाह
rathavāhanavāha
|
रथवाहनवाहौ
rathavāhanavāhau
|
रथवाहनवाहाः
rathavāhanavāhāḥ
|
Accusative |
रथवाहनवाहम्
rathavāhanavāham
|
रथवाहनवाहौ
rathavāhanavāhau
|
रथवाहनवाहान्
rathavāhanavāhān
|
Instrumental |
रथवाहनवाहेन
rathavāhanavāhena
|
रथवाहनवाहाभ्याम्
rathavāhanavāhābhyām
|
रथवाहनवाहैः
rathavāhanavāhaiḥ
|
Dative |
रथवाहनवाहाय
rathavāhanavāhāya
|
रथवाहनवाहाभ्याम्
rathavāhanavāhābhyām
|
रथवाहनवाहेभ्यः
rathavāhanavāhebhyaḥ
|
Ablative |
रथवाहनवाहात्
rathavāhanavāhāt
|
रथवाहनवाहाभ्याम्
rathavāhanavāhābhyām
|
रथवाहनवाहेभ्यः
rathavāhanavāhebhyaḥ
|
Genitive |
रथवाहनवाहस्य
rathavāhanavāhasya
|
रथवाहनवाहयोः
rathavāhanavāhayoḥ
|
रथवाहनवाहानाम्
rathavāhanavāhānām
|
Locative |
रथवाहनवाहे
rathavāhanavāhe
|
रथवाहनवाहयोः
rathavāhanavāhayoḥ
|
रथवाहनवाहेषु
rathavāhanavāheṣu
|