| Singular | Dual | Plural |
Nominativo |
रथवाहनवाहः
rathavāhanavāhaḥ
|
रथवाहनवाहौ
rathavāhanavāhau
|
रथवाहनवाहाः
rathavāhanavāhāḥ
|
Vocativo |
रथवाहनवाह
rathavāhanavāha
|
रथवाहनवाहौ
rathavāhanavāhau
|
रथवाहनवाहाः
rathavāhanavāhāḥ
|
Acusativo |
रथवाहनवाहम्
rathavāhanavāham
|
रथवाहनवाहौ
rathavāhanavāhau
|
रथवाहनवाहान्
rathavāhanavāhān
|
Instrumental |
रथवाहनवाहेन
rathavāhanavāhena
|
रथवाहनवाहाभ्याम्
rathavāhanavāhābhyām
|
रथवाहनवाहैः
rathavāhanavāhaiḥ
|
Dativo |
रथवाहनवाहाय
rathavāhanavāhāya
|
रथवाहनवाहाभ्याम्
rathavāhanavāhābhyām
|
रथवाहनवाहेभ्यः
rathavāhanavāhebhyaḥ
|
Ablativo |
रथवाहनवाहात्
rathavāhanavāhāt
|
रथवाहनवाहाभ्याम्
rathavāhanavāhābhyām
|
रथवाहनवाहेभ्यः
rathavāhanavāhebhyaḥ
|
Genitivo |
रथवाहनवाहस्य
rathavāhanavāhasya
|
रथवाहनवाहयोः
rathavāhanavāhayoḥ
|
रथवाहनवाहानाम्
rathavāhanavāhānām
|
Locativo |
रथवाहनवाहे
rathavāhanavāhe
|
रथवाहनवाहयोः
rathavāhanavāhayoḥ
|
रथवाहनवाहेषु
rathavāhanavāheṣu
|