Sanskrit tools

Sanskrit declension


Declension of रथविज्ञान rathavijñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथविज्ञानम् rathavijñānam
रथविज्ञाने rathavijñāne
रथविज्ञानानि rathavijñānāni
Vocative रथविज्ञान rathavijñāna
रथविज्ञाने rathavijñāne
रथविज्ञानानि rathavijñānāni
Accusative रथविज्ञानम् rathavijñānam
रथविज्ञाने rathavijñāne
रथविज्ञानानि rathavijñānāni
Instrumental रथविज्ञानेन rathavijñānena
रथविज्ञानाभ्याम् rathavijñānābhyām
रथविज्ञानैः rathavijñānaiḥ
Dative रथविज्ञानाय rathavijñānāya
रथविज्ञानाभ्याम् rathavijñānābhyām
रथविज्ञानेभ्यः rathavijñānebhyaḥ
Ablative रथविज्ञानात् rathavijñānāt
रथविज्ञानाभ्याम् rathavijñānābhyām
रथविज्ञानेभ्यः rathavijñānebhyaḥ
Genitive रथविज्ञानस्य rathavijñānasya
रथविज्ञानयोः rathavijñānayoḥ
रथविज्ञानानाम् rathavijñānānām
Locative रथविज्ञाने rathavijñāne
रथविज्ञानयोः rathavijñānayoḥ
रथविज्ञानेषु rathavijñāneṣu