| Singular | Dual | Plural |
Nominative |
रथविज्ञानम्
rathavijñānam
|
रथविज्ञाने
rathavijñāne
|
रथविज्ञानानि
rathavijñānāni
|
Vocative |
रथविज्ञान
rathavijñāna
|
रथविज्ञाने
rathavijñāne
|
रथविज्ञानानि
rathavijñānāni
|
Accusative |
रथविज्ञानम्
rathavijñānam
|
रथविज्ञाने
rathavijñāne
|
रथविज्ञानानि
rathavijñānāni
|
Instrumental |
रथविज्ञानेन
rathavijñānena
|
रथविज्ञानाभ्याम्
rathavijñānābhyām
|
रथविज्ञानैः
rathavijñānaiḥ
|
Dative |
रथविज्ञानाय
rathavijñānāya
|
रथविज्ञानाभ्याम्
rathavijñānābhyām
|
रथविज्ञानेभ्यः
rathavijñānebhyaḥ
|
Ablative |
रथविज्ञानात्
rathavijñānāt
|
रथविज्ञानाभ्याम्
rathavijñānābhyām
|
रथविज्ञानेभ्यः
rathavijñānebhyaḥ
|
Genitive |
रथविज्ञानस्य
rathavijñānasya
|
रथविज्ञानयोः
rathavijñānayoḥ
|
रथविज्ञानानाम्
rathavijñānānām
|
Locative |
रथविज्ञाने
rathavijñāne
|
रथविज्ञानयोः
rathavijñānayoḥ
|
रथविज्ञानेषु
rathavijñāneṣu
|