| Singular | Dual | Plural |
Nominativo |
रथविज्ञानम्
rathavijñānam
|
रथविज्ञाने
rathavijñāne
|
रथविज्ञानानि
rathavijñānāni
|
Vocativo |
रथविज्ञान
rathavijñāna
|
रथविज्ञाने
rathavijñāne
|
रथविज्ञानानि
rathavijñānāni
|
Acusativo |
रथविज्ञानम्
rathavijñānam
|
रथविज्ञाने
rathavijñāne
|
रथविज्ञानानि
rathavijñānāni
|
Instrumental |
रथविज्ञानेन
rathavijñānena
|
रथविज्ञानाभ्याम्
rathavijñānābhyām
|
रथविज्ञानैः
rathavijñānaiḥ
|
Dativo |
रथविज्ञानाय
rathavijñānāya
|
रथविज्ञानाभ्याम्
rathavijñānābhyām
|
रथविज्ञानेभ्यः
rathavijñānebhyaḥ
|
Ablativo |
रथविज्ञानात्
rathavijñānāt
|
रथविज्ञानाभ्याम्
rathavijñānābhyām
|
रथविज्ञानेभ्यः
rathavijñānebhyaḥ
|
Genitivo |
रथविज्ञानस्य
rathavijñānasya
|
रथविज्ञानयोः
rathavijñānayoḥ
|
रथविज्ञानानाम्
rathavijñānānām
|
Locativo |
रथविज्ञाने
rathavijñāne
|
रथविज्ञानयोः
rathavijñānayoḥ
|
रथविज्ञानेषु
rathavijñāneṣu
|