Sanskrit tools

Sanskrit declension


Declension of रथविमोचन rathavimocana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथविमोचनम् rathavimocanam
रथविमोचने rathavimocane
रथविमोचनानि rathavimocanāni
Vocative रथविमोचन rathavimocana
रथविमोचने rathavimocane
रथविमोचनानि rathavimocanāni
Accusative रथविमोचनम् rathavimocanam
रथविमोचने rathavimocane
रथविमोचनानि rathavimocanāni
Instrumental रथविमोचनेन rathavimocanena
रथविमोचनाभ्याम् rathavimocanābhyām
रथविमोचनैः rathavimocanaiḥ
Dative रथविमोचनाय rathavimocanāya
रथविमोचनाभ्याम् rathavimocanābhyām
रथविमोचनेभ्यः rathavimocanebhyaḥ
Ablative रथविमोचनात् rathavimocanāt
रथविमोचनाभ्याम् rathavimocanābhyām
रथविमोचनेभ्यः rathavimocanebhyaḥ
Genitive रथविमोचनस्य rathavimocanasya
रथविमोचनयोः rathavimocanayoḥ
रथविमोचनानाम् rathavimocanānām
Locative रथविमोचने rathavimocane
रथविमोचनयोः rathavimocanayoḥ
रथविमोचनेषु rathavimocaneṣu