| Singular | Dual | Plural |
Nominative |
रथविमोचनम्
rathavimocanam
|
रथविमोचने
rathavimocane
|
रथविमोचनानि
rathavimocanāni
|
Vocative |
रथविमोचन
rathavimocana
|
रथविमोचने
rathavimocane
|
रथविमोचनानि
rathavimocanāni
|
Accusative |
रथविमोचनम्
rathavimocanam
|
रथविमोचने
rathavimocane
|
रथविमोचनानि
rathavimocanāni
|
Instrumental |
रथविमोचनेन
rathavimocanena
|
रथविमोचनाभ्याम्
rathavimocanābhyām
|
रथविमोचनैः
rathavimocanaiḥ
|
Dative |
रथविमोचनाय
rathavimocanāya
|
रथविमोचनाभ्याम्
rathavimocanābhyām
|
रथविमोचनेभ्यः
rathavimocanebhyaḥ
|
Ablative |
रथविमोचनात्
rathavimocanāt
|
रथविमोचनाभ्याम्
rathavimocanābhyām
|
रथविमोचनेभ्यः
rathavimocanebhyaḥ
|
Genitive |
रथविमोचनस्य
rathavimocanasya
|
रथविमोचनयोः
rathavimocanayoḥ
|
रथविमोचनानाम्
rathavimocanānām
|
Locative |
रथविमोचने
rathavimocane
|
रथविमोचनयोः
rathavimocanayoḥ
|
रथविमोचनेषु
rathavimocaneṣu
|