| Singular | Dual | Plural |
Nominativo |
रथविमोचनम्
rathavimocanam
|
रथविमोचने
rathavimocane
|
रथविमोचनानि
rathavimocanāni
|
Vocativo |
रथविमोचन
rathavimocana
|
रथविमोचने
rathavimocane
|
रथविमोचनानि
rathavimocanāni
|
Acusativo |
रथविमोचनम्
rathavimocanam
|
रथविमोचने
rathavimocane
|
रथविमोचनानि
rathavimocanāni
|
Instrumental |
रथविमोचनेन
rathavimocanena
|
रथविमोचनाभ्याम्
rathavimocanābhyām
|
रथविमोचनैः
rathavimocanaiḥ
|
Dativo |
रथविमोचनाय
rathavimocanāya
|
रथविमोचनाभ्याम्
rathavimocanābhyām
|
रथविमोचनेभ्यः
rathavimocanebhyaḥ
|
Ablativo |
रथविमोचनात्
rathavimocanāt
|
रथविमोचनाभ्याम्
rathavimocanābhyām
|
रथविमोचनेभ्यः
rathavimocanebhyaḥ
|
Genitivo |
रथविमोचनस्य
rathavimocanasya
|
रथविमोचनयोः
rathavimocanayoḥ
|
रथविमोचनानाम्
rathavimocanānām
|
Locativo |
रथविमोचने
rathavimocane
|
रथविमोचनयोः
rathavimocanayoḥ
|
रथविमोचनेषु
rathavimocaneṣu
|