Singular | Dual | Plural | |
Nominative |
रथवीतिः
rathavītiḥ |
रथवीती
rathavītī |
रथवीतयः
rathavītayaḥ |
Vocative |
रथवीते
rathavīte |
रथवीती
rathavītī |
रथवीतयः
rathavītayaḥ |
Accusative |
रथवीतिम्
rathavītim |
रथवीती
rathavītī |
रथवीतीन्
rathavītīn |
Instrumental |
रथवीतिना
rathavītinā |
रथवीतिभ्याम्
rathavītibhyām |
रथवीतिभिः
rathavītibhiḥ |
Dative |
रथवीतये
rathavītaye |
रथवीतिभ्याम्
rathavītibhyām |
रथवीतिभ्यः
rathavītibhyaḥ |
Ablative |
रथवीतेः
rathavīteḥ |
रथवीतिभ्याम्
rathavītibhyām |
रथवीतिभ्यः
rathavītibhyaḥ |
Genitive |
रथवीतेः
rathavīteḥ |
रथवीत्योः
rathavītyoḥ |
रथवीतीनाम्
rathavītīnām |
Locative |
रथवीतौ
rathavītau |
रथवीत्योः
rathavītyoḥ |
रथवीतिषु
rathavītiṣu |