Sanskrit tools

Sanskrit declension


Declension of रथवीति rathavīti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथवीतिः rathavītiḥ
रथवीती rathavītī
रथवीतयः rathavītayaḥ
Vocative रथवीते rathavīte
रथवीती rathavītī
रथवीतयः rathavītayaḥ
Accusative रथवीतिम् rathavītim
रथवीती rathavītī
रथवीतीन् rathavītīn
Instrumental रथवीतिना rathavītinā
रथवीतिभ्याम् rathavītibhyām
रथवीतिभिः rathavītibhiḥ
Dative रथवीतये rathavītaye
रथवीतिभ्याम् rathavītibhyām
रथवीतिभ्यः rathavītibhyaḥ
Ablative रथवीतेः rathavīteḥ
रथवीतिभ्याम् rathavītibhyām
रथवीतिभ्यः rathavītibhyaḥ
Genitive रथवीतेः rathavīteḥ
रथवीत्योः rathavītyoḥ
रथवीतीनाम् rathavītīnām
Locative रथवीतौ rathavītau
रथवीत्योः rathavītyoḥ
रथवीतिषु rathavītiṣu