Singular | Dual | Plural | |
Nominativo |
रथवीतिः
rathavītiḥ |
रथवीती
rathavītī |
रथवीतयः
rathavītayaḥ |
Vocativo |
रथवीते
rathavīte |
रथवीती
rathavītī |
रथवीतयः
rathavītayaḥ |
Acusativo |
रथवीतिम्
rathavītim |
रथवीती
rathavītī |
रथवीतीन्
rathavītīn |
Instrumental |
रथवीतिना
rathavītinā |
रथवीतिभ्याम्
rathavītibhyām |
रथवीतिभिः
rathavītibhiḥ |
Dativo |
रथवीतये
rathavītaye |
रथवीतिभ्याम्
rathavītibhyām |
रथवीतिभ्यः
rathavītibhyaḥ |
Ablativo |
रथवीतेः
rathavīteḥ |
रथवीतिभ्याम्
rathavītibhyām |
रथवीतिभ्यः
rathavītibhyaḥ |
Genitivo |
रथवीतेः
rathavīteḥ |
रथवीत्योः
rathavītyoḥ |
रथवीतीनाम्
rathavītīnām |
Locativo |
रथवीतौ
rathavītau |
रथवीत्योः
rathavītyoḥ |
रथवीतिषु
rathavītiṣu |