| Singular | Dual | Plural |
Nominative |
रथवीथी
rathavīthī
|
रथवीथ्यौ
rathavīthyau
|
रथवीथ्यः
rathavīthyaḥ
|
Vocative |
रथवीथि
rathavīthi
|
रथवीथ्यौ
rathavīthyau
|
रथवीथ्यः
rathavīthyaḥ
|
Accusative |
रथवीथीम्
rathavīthīm
|
रथवीथ्यौ
rathavīthyau
|
रथवीथीः
rathavīthīḥ
|
Instrumental |
रथवीथ्या
rathavīthyā
|
रथवीथीभ्याम्
rathavīthībhyām
|
रथवीथीभिः
rathavīthībhiḥ
|
Dative |
रथवीथ्यै
rathavīthyai
|
रथवीथीभ्याम्
rathavīthībhyām
|
रथवीथीभ्यः
rathavīthībhyaḥ
|
Ablative |
रथवीथ्याः
rathavīthyāḥ
|
रथवीथीभ्याम्
rathavīthībhyām
|
रथवीथीभ्यः
rathavīthībhyaḥ
|
Genitive |
रथवीथ्याः
rathavīthyāḥ
|
रथवीथ्योः
rathavīthyoḥ
|
रथवीथीनाम्
rathavīthīnām
|
Locative |
रथवीथ्याम्
rathavīthyām
|
रथवीथ्योः
rathavīthyoḥ
|
रथवीथीषु
rathavīthīṣu
|