Sanskrit tools

Sanskrit declension


Declension of रथशिक्षा rathaśikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथशिक्षा rathaśikṣā
रथशिक्षे rathaśikṣe
रथशिक्षाः rathaśikṣāḥ
Vocative रथशिक्षे rathaśikṣe
रथशिक्षे rathaśikṣe
रथशिक्षाः rathaśikṣāḥ
Accusative रथशिक्षाम् rathaśikṣām
रथशिक्षे rathaśikṣe
रथशिक्षाः rathaśikṣāḥ
Instrumental रथशिक्षया rathaśikṣayā
रथशिक्षाभ्याम् rathaśikṣābhyām
रथशिक्षाभिः rathaśikṣābhiḥ
Dative रथशिक्षायै rathaśikṣāyai
रथशिक्षाभ्याम् rathaśikṣābhyām
रथशिक्षाभ्यः rathaśikṣābhyaḥ
Ablative रथशिक्षायाः rathaśikṣāyāḥ
रथशिक्षाभ्याम् rathaśikṣābhyām
रथशिक्षाभ्यः rathaśikṣābhyaḥ
Genitive रथशिक्षायाः rathaśikṣāyāḥ
रथशिक्षयोः rathaśikṣayoḥ
रथशिक्षाणाम् rathaśikṣāṇām
Locative रथशिक्षायाम् rathaśikṣāyām
रथशिक्षयोः rathaśikṣayoḥ
रथशिक्षासु rathaśikṣāsu