| Singular | Dual | Plural |
Nominative |
रथशिक्षा
rathaśikṣā
|
रथशिक्षे
rathaśikṣe
|
रथशिक्षाः
rathaśikṣāḥ
|
Vocative |
रथशिक्षे
rathaśikṣe
|
रथशिक्षे
rathaśikṣe
|
रथशिक्षाः
rathaśikṣāḥ
|
Accusative |
रथशिक्षाम्
rathaśikṣām
|
रथशिक्षे
rathaśikṣe
|
रथशिक्षाः
rathaśikṣāḥ
|
Instrumental |
रथशिक्षया
rathaśikṣayā
|
रथशिक्षाभ्याम्
rathaśikṣābhyām
|
रथशिक्षाभिः
rathaśikṣābhiḥ
|
Dative |
रथशिक्षायै
rathaśikṣāyai
|
रथशिक्षाभ्याम्
rathaśikṣābhyām
|
रथशिक्षाभ्यः
rathaśikṣābhyaḥ
|
Ablative |
रथशिक्षायाः
rathaśikṣāyāḥ
|
रथशिक्षाभ्याम्
rathaśikṣābhyām
|
रथशिक्षाभ्यः
rathaśikṣābhyaḥ
|
Genitive |
रथशिक्षायाः
rathaśikṣāyāḥ
|
रथशिक्षयोः
rathaśikṣayoḥ
|
रथशिक्षाणाम्
rathaśikṣāṇām
|
Locative |
रथशिक्षायाम्
rathaśikṣāyām
|
रथशिक्षयोः
rathaśikṣayoḥ
|
रथशिक्षासु
rathaśikṣāsu
|