| Singular | Dual | Plural |
Nominativo |
रथशिक्षा
rathaśikṣā
|
रथशिक्षे
rathaśikṣe
|
रथशिक्षाः
rathaśikṣāḥ
|
Vocativo |
रथशिक्षे
rathaśikṣe
|
रथशिक्षे
rathaśikṣe
|
रथशिक्षाः
rathaśikṣāḥ
|
Acusativo |
रथशिक्षाम्
rathaśikṣām
|
रथशिक्षे
rathaśikṣe
|
रथशिक्षाः
rathaśikṣāḥ
|
Instrumental |
रथशिक्षया
rathaśikṣayā
|
रथशिक्षाभ्याम्
rathaśikṣābhyām
|
रथशिक्षाभिः
rathaśikṣābhiḥ
|
Dativo |
रथशिक्षायै
rathaśikṣāyai
|
रथशिक्षाभ्याम्
rathaśikṣābhyām
|
रथशिक्षाभ्यः
rathaśikṣābhyaḥ
|
Ablativo |
रथशिक्षायाः
rathaśikṣāyāḥ
|
रथशिक्षाभ्याम्
rathaśikṣābhyām
|
रथशिक्षाभ्यः
rathaśikṣābhyaḥ
|
Genitivo |
रथशिक्षायाः
rathaśikṣāyāḥ
|
रथशिक्षयोः
rathaśikṣayoḥ
|
रथशिक्षाणाम्
rathaśikṣāṇām
|
Locativo |
रथशिक्षायाम्
rathaśikṣāyām
|
रथशिक्षयोः
rathaśikṣayoḥ
|
रथशिक्षासु
rathaśikṣāsu
|