Singular | Dual | Plural | |
Nominative |
रथश्रेणिः
rathaśreṇiḥ |
रथश्रेणी
rathaśreṇī |
रथश्रेणयः
rathaśreṇayaḥ |
Vocative |
रथश्रेणे
rathaśreṇe |
रथश्रेणी
rathaśreṇī |
रथश्रेणयः
rathaśreṇayaḥ |
Accusative |
रथश्रेणिम्
rathaśreṇim |
रथश्रेणी
rathaśreṇī |
रथश्रेणीः
rathaśreṇīḥ |
Instrumental |
रथश्रेण्या
rathaśreṇyā |
रथश्रेणिभ्याम्
rathaśreṇibhyām |
रथश्रेणिभिः
rathaśreṇibhiḥ |
Dative |
रथश्रेणये
rathaśreṇaye रथश्रेण्यै rathaśreṇyai |
रथश्रेणिभ्याम्
rathaśreṇibhyām |
रथश्रेणिभ्यः
rathaśreṇibhyaḥ |
Ablative |
रथश्रेणेः
rathaśreṇeḥ रथश्रेण्याः rathaśreṇyāḥ |
रथश्रेणिभ्याम्
rathaśreṇibhyām |
रथश्रेणिभ्यः
rathaśreṇibhyaḥ |
Genitive |
रथश्रेणेः
rathaśreṇeḥ रथश्रेण्याः rathaśreṇyāḥ |
रथश्रेण्योः
rathaśreṇyoḥ |
रथश्रेणीनाम्
rathaśreṇīnām |
Locative |
रथश्रेणौ
rathaśreṇau रथश्रेण्याम् rathaśreṇyām |
रथश्रेण्योः
rathaśreṇyoḥ |
रथश्रेणिषु
rathaśreṇiṣu |