Sanskrit tools

Sanskrit declension


Declension of रथश्रेणि rathaśreṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथश्रेणिः rathaśreṇiḥ
रथश्रेणी rathaśreṇī
रथश्रेणयः rathaśreṇayaḥ
Vocative रथश्रेणे rathaśreṇe
रथश्रेणी rathaśreṇī
रथश्रेणयः rathaśreṇayaḥ
Accusative रथश्रेणिम् rathaśreṇim
रथश्रेणी rathaśreṇī
रथश्रेणीः rathaśreṇīḥ
Instrumental रथश्रेण्या rathaśreṇyā
रथश्रेणिभ्याम् rathaśreṇibhyām
रथश्रेणिभिः rathaśreṇibhiḥ
Dative रथश्रेणये rathaśreṇaye
रथश्रेण्यै rathaśreṇyai
रथश्रेणिभ्याम् rathaśreṇibhyām
रथश्रेणिभ्यः rathaśreṇibhyaḥ
Ablative रथश्रेणेः rathaśreṇeḥ
रथश्रेण्याः rathaśreṇyāḥ
रथश्रेणिभ्याम् rathaśreṇibhyām
रथश्रेणिभ्यः rathaśreṇibhyaḥ
Genitive रथश्रेणेः rathaśreṇeḥ
रथश्रेण्याः rathaśreṇyāḥ
रथश्रेण्योः rathaśreṇyoḥ
रथश्रेणीनाम् rathaśreṇīnām
Locative रथश्रेणौ rathaśreṇau
रथश्रेण्याम् rathaśreṇyām
रथश्रेण्योः rathaśreṇyoḥ
रथश्रेणिषु rathaśreṇiṣu