Singular | Dual | Plural | |
Nominativo |
रथश्रेणिः
rathaśreṇiḥ |
रथश्रेणी
rathaśreṇī |
रथश्रेणयः
rathaśreṇayaḥ |
Vocativo |
रथश्रेणे
rathaśreṇe |
रथश्रेणी
rathaśreṇī |
रथश्रेणयः
rathaśreṇayaḥ |
Acusativo |
रथश्रेणिम्
rathaśreṇim |
रथश्रेणी
rathaśreṇī |
रथश्रेणीः
rathaśreṇīḥ |
Instrumental |
रथश्रेण्या
rathaśreṇyā |
रथश्रेणिभ्याम्
rathaśreṇibhyām |
रथश्रेणिभिः
rathaśreṇibhiḥ |
Dativo |
रथश्रेणये
rathaśreṇaye रथश्रेण्यै rathaśreṇyai |
रथश्रेणिभ्याम्
rathaśreṇibhyām |
रथश्रेणिभ्यः
rathaśreṇibhyaḥ |
Ablativo |
रथश्रेणेः
rathaśreṇeḥ रथश्रेण्याः rathaśreṇyāḥ |
रथश्रेणिभ्याम्
rathaśreṇibhyām |
रथश्रेणिभ्यः
rathaśreṇibhyaḥ |
Genitivo |
रथश्रेणेः
rathaśreṇeḥ रथश्रेण्याः rathaśreṇyāḥ |
रथश्रेण्योः
rathaśreṇyoḥ |
रथश्रेणीनाम्
rathaśreṇīnām |
Locativo |
रथश्रेणौ
rathaśreṇau रथश्रेण्याम् rathaśreṇyām |
रथश्रेण्योः
rathaśreṇyoḥ |
रथश्रेणिषु
rathaśreṇiṣu |