| Singular | Dual | Plural |
Nominative |
रथसत्तमः
rathasattamaḥ
|
रथसत्तमौ
rathasattamau
|
रथसत्तमाः
rathasattamāḥ
|
Vocative |
रथसत्तम
rathasattama
|
रथसत्तमौ
rathasattamau
|
रथसत्तमाः
rathasattamāḥ
|
Accusative |
रथसत्तमम्
rathasattamam
|
रथसत्तमौ
rathasattamau
|
रथसत्तमान्
rathasattamān
|
Instrumental |
रथसत्तमेन
rathasattamena
|
रथसत्तमाभ्याम्
rathasattamābhyām
|
रथसत्तमैः
rathasattamaiḥ
|
Dative |
रथसत्तमाय
rathasattamāya
|
रथसत्तमाभ्याम्
rathasattamābhyām
|
रथसत्तमेभ्यः
rathasattamebhyaḥ
|
Ablative |
रथसत्तमात्
rathasattamāt
|
रथसत्तमाभ्याम्
rathasattamābhyām
|
रथसत्तमेभ्यः
rathasattamebhyaḥ
|
Genitive |
रथसत्तमस्य
rathasattamasya
|
रथसत्तमयोः
rathasattamayoḥ
|
रथसत्तमानाम्
rathasattamānām
|
Locative |
रथसत्तमे
rathasattame
|
रथसत्तमयोः
rathasattamayoḥ
|
रथसत्तमेषु
rathasattameṣu
|