| Singular | Dual | Plural |
Nominativo |
रथसत्तमः
rathasattamaḥ
|
रथसत्तमौ
rathasattamau
|
रथसत्तमाः
rathasattamāḥ
|
Vocativo |
रथसत्तम
rathasattama
|
रथसत्तमौ
rathasattamau
|
रथसत्तमाः
rathasattamāḥ
|
Acusativo |
रथसत्तमम्
rathasattamam
|
रथसत्तमौ
rathasattamau
|
रथसत्तमान्
rathasattamān
|
Instrumental |
रथसत्तमेन
rathasattamena
|
रथसत्तमाभ्याम्
rathasattamābhyām
|
रथसत्तमैः
rathasattamaiḥ
|
Dativo |
रथसत्तमाय
rathasattamāya
|
रथसत्तमाभ्याम्
rathasattamābhyām
|
रथसत्तमेभ्यः
rathasattamebhyaḥ
|
Ablativo |
रथसत्तमात्
rathasattamāt
|
रथसत्तमाभ्याम्
rathasattamābhyām
|
रथसत्तमेभ्यः
rathasattamebhyaḥ
|
Genitivo |
रथसत्तमस्य
rathasattamasya
|
रथसत्तमयोः
rathasattamayoḥ
|
रथसत्तमानाम्
rathasattamānām
|
Locativo |
रथसत्तमे
rathasattame
|
रथसत्तमयोः
rathasattamayoḥ
|
रथसत्तमेषु
rathasattameṣu
|