Singular | Dual | Plural | |
Nominative |
रती
ratī |
रत्यौ
ratyau |
रत्यः
ratyaḥ |
Vocative |
रति
rati |
रत्यौ
ratyau |
रत्यः
ratyaḥ |
Accusative |
रतीम्
ratīm |
रत्यौ
ratyau |
रतीः
ratīḥ |
Instrumental |
रत्या
ratyā |
रतीभ्याम्
ratībhyām |
रतीभिः
ratībhiḥ |
Dative |
रत्यै
ratyai |
रतीभ्याम्
ratībhyām |
रतीभ्यः
ratībhyaḥ |
Ablative |
रत्याः
ratyāḥ |
रतीभ्याम्
ratībhyām |
रतीभ्यः
ratībhyaḥ |
Genitive |
रत्याः
ratyāḥ |
रत्योः
ratyoḥ |
रतीनाम्
ratīnām |
Locative |
रत्याम्
ratyām |
रत्योः
ratyoḥ |
रतीषु
ratīṣu |