| Singular | Dual | Plural |
Nominative |
रन्तव्या
rantavyā
|
रन्तव्ये
rantavye
|
रन्तव्याः
rantavyāḥ
|
Vocative |
रन्तव्ये
rantavye
|
रन्तव्ये
rantavye
|
रन्तव्याः
rantavyāḥ
|
Accusative |
रन्तव्याम्
rantavyām
|
रन्तव्ये
rantavye
|
रन्तव्याः
rantavyāḥ
|
Instrumental |
रन्तव्यया
rantavyayā
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्याभिः
rantavyābhiḥ
|
Dative |
रन्तव्यायै
rantavyāyai
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्याभ्यः
rantavyābhyaḥ
|
Ablative |
रन्तव्यायाः
rantavyāyāḥ
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्याभ्यः
rantavyābhyaḥ
|
Genitive |
रन्तव्यायाः
rantavyāyāḥ
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्यानाम्
rantavyānām
|
Locative |
रन्तव्यायाम्
rantavyāyām
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्यासु
rantavyāsu
|