| Singular | Dual | Plural |
Nominativo |
रन्तव्या
rantavyā
|
रन्तव्ये
rantavye
|
रन्तव्याः
rantavyāḥ
|
Vocativo |
रन्तव्ये
rantavye
|
रन्तव्ये
rantavye
|
रन्तव्याः
rantavyāḥ
|
Acusativo |
रन्तव्याम्
rantavyām
|
रन्तव्ये
rantavye
|
रन्तव्याः
rantavyāḥ
|
Instrumental |
रन्तव्यया
rantavyayā
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्याभिः
rantavyābhiḥ
|
Dativo |
रन्तव्यायै
rantavyāyai
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्याभ्यः
rantavyābhyaḥ
|
Ablativo |
रन्तव्यायाः
rantavyāyāḥ
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्याभ्यः
rantavyābhyaḥ
|
Genitivo |
रन्तव्यायाः
rantavyāyāḥ
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्यानाम्
rantavyānām
|
Locativo |
रन्तव्यायाम्
rantavyāyām
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्यासु
rantavyāsu
|