Sanskrit tools

Sanskrit declension


Declension of रन्तिनार rantināra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रन्तिनारः rantināraḥ
रन्तिनारौ rantinārau
रन्तिनाराः rantinārāḥ
Vocative रन्तिनार rantināra
रन्तिनारौ rantinārau
रन्तिनाराः rantinārāḥ
Accusative रन्तिनारम् rantināram
रन्तिनारौ rantinārau
रन्तिनारान् rantinārān
Instrumental रन्तिनारेण rantināreṇa
रन्तिनाराभ्याम् rantinārābhyām
रन्तिनारैः rantināraiḥ
Dative रन्तिनाराय rantinārāya
रन्तिनाराभ्याम् rantinārābhyām
रन्तिनारेभ्यः rantinārebhyaḥ
Ablative रन्तिनारात् rantinārāt
रन्तिनाराभ्याम् rantinārābhyām
रन्तिनारेभ्यः rantinārebhyaḥ
Genitive रन्तिनारस्य rantinārasya
रन्तिनारयोः rantinārayoḥ
रन्तिनाराणाम् rantinārāṇām
Locative रन्तिनारे rantināre
रन्तिनारयोः rantinārayoḥ
रन्तिनारेषु rantināreṣu