| Singular | Dual | Plural |
Nominative |
रन्तिनारः
rantināraḥ
|
रन्तिनारौ
rantinārau
|
रन्तिनाराः
rantinārāḥ
|
Vocative |
रन्तिनार
rantināra
|
रन्तिनारौ
rantinārau
|
रन्तिनाराः
rantinārāḥ
|
Accusative |
रन्तिनारम्
rantināram
|
रन्तिनारौ
rantinārau
|
रन्तिनारान्
rantinārān
|
Instrumental |
रन्तिनारेण
rantināreṇa
|
रन्तिनाराभ्याम्
rantinārābhyām
|
रन्तिनारैः
rantināraiḥ
|
Dative |
रन्तिनाराय
rantinārāya
|
रन्तिनाराभ्याम्
rantinārābhyām
|
रन्तिनारेभ्यः
rantinārebhyaḥ
|
Ablative |
रन्तिनारात्
rantinārāt
|
रन्तिनाराभ्याम्
rantinārābhyām
|
रन्तिनारेभ्यः
rantinārebhyaḥ
|
Genitive |
रन्तिनारस्य
rantinārasya
|
रन्तिनारयोः
rantinārayoḥ
|
रन्तिनाराणाम्
rantinārāṇām
|
Locative |
रन्तिनारे
rantināre
|
रन्तिनारयोः
rantinārayoḥ
|
रन्तिनारेषु
rantināreṣu
|