| Singular | Dual | Plural |
Nominativo |
रन्तिनारः
rantināraḥ
|
रन्तिनारौ
rantinārau
|
रन्तिनाराः
rantinārāḥ
|
Vocativo |
रन्तिनार
rantināra
|
रन्तिनारौ
rantinārau
|
रन्तिनाराः
rantinārāḥ
|
Acusativo |
रन्तिनारम्
rantināram
|
रन्तिनारौ
rantinārau
|
रन्तिनारान्
rantinārān
|
Instrumental |
रन्तिनारेण
rantināreṇa
|
रन्तिनाराभ्याम्
rantinārābhyām
|
रन्तिनारैः
rantināraiḥ
|
Dativo |
रन्तिनाराय
rantinārāya
|
रन्तिनाराभ्याम्
rantinārābhyām
|
रन्तिनारेभ्यः
rantinārebhyaḥ
|
Ablativo |
रन्तिनारात्
rantinārāt
|
रन्तिनाराभ्याम्
rantinārābhyām
|
रन्तिनारेभ्यः
rantinārebhyaḥ
|
Genitivo |
रन्तिनारस्य
rantinārasya
|
रन्तिनारयोः
rantinārayoḥ
|
रन्तिनाराणाम्
rantinārāṇām
|
Locativo |
रन्तिनारे
rantināre
|
रन्तिनारयोः
rantinārayoḥ
|
रन्तिनारेषु
rantināreṣu
|