Sanskrit tools

Sanskrit declension


Declension of रन्तिभार rantibhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रन्तिभारः rantibhāraḥ
रन्तिभारौ rantibhārau
रन्तिभाराः rantibhārāḥ
Vocative रन्तिभार rantibhāra
रन्तिभारौ rantibhārau
रन्तिभाराः rantibhārāḥ
Accusative रन्तिभारम् rantibhāram
रन्तिभारौ rantibhārau
रन्तिभारान् rantibhārān
Instrumental रन्तिभारेण rantibhāreṇa
रन्तिभाराभ्याम् rantibhārābhyām
रन्तिभारैः rantibhāraiḥ
Dative रन्तिभाराय rantibhārāya
रन्तिभाराभ्याम् rantibhārābhyām
रन्तिभारेभ्यः rantibhārebhyaḥ
Ablative रन्तिभारात् rantibhārāt
रन्तिभाराभ्याम् rantibhārābhyām
रन्तिभारेभ्यः rantibhārebhyaḥ
Genitive रन्तिभारस्य rantibhārasya
रन्तिभारयोः rantibhārayoḥ
रन्तिभाराणाम् rantibhārāṇām
Locative रन्तिभारे rantibhāre
रन्तिभारयोः rantibhārayoḥ
रन्तिभारेषु rantibhāreṣu