| Singular | Dual | Plural |
Nominative |
रन्तिभारः
rantibhāraḥ
|
रन्तिभारौ
rantibhārau
|
रन्तिभाराः
rantibhārāḥ
|
Vocative |
रन्तिभार
rantibhāra
|
रन्तिभारौ
rantibhārau
|
रन्तिभाराः
rantibhārāḥ
|
Accusative |
रन्तिभारम्
rantibhāram
|
रन्तिभारौ
rantibhārau
|
रन्तिभारान्
rantibhārān
|
Instrumental |
रन्तिभारेण
rantibhāreṇa
|
रन्तिभाराभ्याम्
rantibhārābhyām
|
रन्तिभारैः
rantibhāraiḥ
|
Dative |
रन्तिभाराय
rantibhārāya
|
रन्तिभाराभ्याम्
rantibhārābhyām
|
रन्तिभारेभ्यः
rantibhārebhyaḥ
|
Ablative |
रन्तिभारात्
rantibhārāt
|
रन्तिभाराभ्याम्
rantibhārābhyām
|
रन्तिभारेभ्यः
rantibhārebhyaḥ
|
Genitive |
रन्तिभारस्य
rantibhārasya
|
रन्तिभारयोः
rantibhārayoḥ
|
रन्तिभाराणाम्
rantibhārāṇām
|
Locative |
रन्तिभारे
rantibhāre
|
रन्तिभारयोः
rantibhārayoḥ
|
रन्तिभारेषु
rantibhāreṣu
|