| Singular | Dual | Plural |
Nominativo |
रन्तिभारः
rantibhāraḥ
|
रन्तिभारौ
rantibhārau
|
रन्तिभाराः
rantibhārāḥ
|
Vocativo |
रन्तिभार
rantibhāra
|
रन्तिभारौ
rantibhārau
|
रन्तिभाराः
rantibhārāḥ
|
Acusativo |
रन्तिभारम्
rantibhāram
|
रन्तिभारौ
rantibhārau
|
रन्तिभारान्
rantibhārān
|
Instrumental |
रन्तिभारेण
rantibhāreṇa
|
रन्तिभाराभ्याम्
rantibhārābhyām
|
रन्तिभारैः
rantibhāraiḥ
|
Dativo |
रन्तिभाराय
rantibhārāya
|
रन्तिभाराभ्याम्
rantibhārābhyām
|
रन्तिभारेभ्यः
rantibhārebhyaḥ
|
Ablativo |
रन्तिभारात्
rantibhārāt
|
रन्तिभाराभ्याम्
rantibhārābhyām
|
रन्तिभारेभ्यः
rantibhārebhyaḥ
|
Genitivo |
रन्तिभारस्य
rantibhārasya
|
रन्तिभारयोः
rantibhārayoḥ
|
रन्तिभाराणाम्
rantibhārāṇām
|
Locativo |
रन्तिभारे
rantibhāre
|
रन्तिभारयोः
rantibhārayoḥ
|
रन्तिभारेषु
rantibhāreṣu
|