Herramientas de sánscrito

Declinación del sánscrito


Declinación de रन्तिभार rantibhāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रन्तिभारः rantibhāraḥ
रन्तिभारौ rantibhārau
रन्तिभाराः rantibhārāḥ
Vocativo रन्तिभार rantibhāra
रन्तिभारौ rantibhārau
रन्तिभाराः rantibhārāḥ
Acusativo रन्तिभारम् rantibhāram
रन्तिभारौ rantibhārau
रन्तिभारान् rantibhārān
Instrumental रन्तिभारेण rantibhāreṇa
रन्तिभाराभ्याम् rantibhārābhyām
रन्तिभारैः rantibhāraiḥ
Dativo रन्तिभाराय rantibhārāya
रन्तिभाराभ्याम् rantibhārābhyām
रन्तिभारेभ्यः rantibhārebhyaḥ
Ablativo रन्तिभारात् rantibhārāt
रन्तिभाराभ्याम् rantibhārābhyām
रन्तिभारेभ्यः rantibhārebhyaḥ
Genitivo रन्तिभारस्य rantibhārasya
रन्तिभारयोः rantibhārayoḥ
रन्तिभाराणाम् rantibhārāṇām
Locativo रन्तिभारे rantibhāre
रन्तिभारयोः rantibhārayoḥ
रन्तिभारेषु rantibhāreṣu