Sanskrit tools

Sanskrit declension


Declension of रमणपति ramaṇapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणपतिः ramaṇapatiḥ
रमणपती ramaṇapatī
रमणपतयः ramaṇapatayaḥ
Vocative रमणपते ramaṇapate
रमणपती ramaṇapatī
रमणपतयः ramaṇapatayaḥ
Accusative रमणपतिम् ramaṇapatim
रमणपती ramaṇapatī
रमणपतीन् ramaṇapatīn
Instrumental रमणपतिना ramaṇapatinā
रमणपतिभ्याम् ramaṇapatibhyām
रमणपतिभिः ramaṇapatibhiḥ
Dative रमणपतये ramaṇapataye
रमणपतिभ्याम् ramaṇapatibhyām
रमणपतिभ्यः ramaṇapatibhyaḥ
Ablative रमणपतेः ramaṇapateḥ
रमणपतिभ्याम् ramaṇapatibhyām
रमणपतिभ्यः ramaṇapatibhyaḥ
Genitive रमणपतेः ramaṇapateḥ
रमणपत्योः ramaṇapatyoḥ
रमणपतीनाम् ramaṇapatīnām
Locative रमणपतौ ramaṇapatau
रमणपत्योः ramaṇapatyoḥ
रमणपतिषु ramaṇapatiṣu