| Singular | Dual | Plural |
Nominativo |
रमणपतिः
ramaṇapatiḥ
|
रमणपती
ramaṇapatī
|
रमणपतयः
ramaṇapatayaḥ
|
Vocativo |
रमणपते
ramaṇapate
|
रमणपती
ramaṇapatī
|
रमणपतयः
ramaṇapatayaḥ
|
Acusativo |
रमणपतिम्
ramaṇapatim
|
रमणपती
ramaṇapatī
|
रमणपतीन्
ramaṇapatīn
|
Instrumental |
रमणपतिना
ramaṇapatinā
|
रमणपतिभ्याम्
ramaṇapatibhyām
|
रमणपतिभिः
ramaṇapatibhiḥ
|
Dativo |
रमणपतये
ramaṇapataye
|
रमणपतिभ्याम्
ramaṇapatibhyām
|
रमणपतिभ्यः
ramaṇapatibhyaḥ
|
Ablativo |
रमणपतेः
ramaṇapateḥ
|
रमणपतिभ्याम्
ramaṇapatibhyām
|
रमणपतिभ्यः
ramaṇapatibhyaḥ
|
Genitivo |
रमणपतेः
ramaṇapateḥ
|
रमणपत्योः
ramaṇapatyoḥ
|
रमणपतीनाम्
ramaṇapatīnām
|
Locativo |
रमणपतौ
ramaṇapatau
|
रमणपत्योः
ramaṇapatyoḥ
|
रमणपतिषु
ramaṇapatiṣu
|