| Singular | Dual | Plural |
Nominative |
रमणीयचरणा
ramaṇīyacaraṇā
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणाः
ramaṇīyacaraṇāḥ
|
Vocative |
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणाः
ramaṇīyacaraṇāḥ
|
Accusative |
रमणीयचरणाम्
ramaṇīyacaraṇām
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणाः
ramaṇīyacaraṇāḥ
|
Instrumental |
रमणीयचरणया
ramaṇīyacaraṇayā
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणाभिः
ramaṇīyacaraṇābhiḥ
|
Dative |
रमणीयचरणायै
ramaṇīyacaraṇāyai
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणाभ्यः
ramaṇīyacaraṇābhyaḥ
|
Ablative |
रमणीयचरणायाः
ramaṇīyacaraṇāyāḥ
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणाभ्यः
ramaṇīyacaraṇābhyaḥ
|
Genitive |
रमणीयचरणायाः
ramaṇīyacaraṇāyāḥ
|
रमणीयचरणयोः
ramaṇīyacaraṇayoḥ
|
रमणीयचरणानाम्
ramaṇīyacaraṇānām
|
Locative |
रमणीयचरणायाम्
ramaṇīyacaraṇāyām
|
रमणीयचरणयोः
ramaṇīyacaraṇayoḥ
|
रमणीयचरणासु
ramaṇīyacaraṇāsu
|